Spirituality & Society Spirituality Issue 3, 20-Jun-20 EN

The interplay of Jñāna, Karma and Bhakti

The following verses are from the Bhagavad Gītā: B.G. 3.3 श्रीभगवानुवाच |लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3|| śhrī bhagavān uvāchaloke ’smin dvi-vidhā niṣhṭhā purā proktā mayānaghajñāna-yogena Sāṃkhyānāṁ karma-yogena yoginām O sinless Arjuna, in this world to achieve equanimity a twofold path has been enunciated by Me before, the path of […]